SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 181 चरमाक्त्यिपि भवति, अत्रापि न कश्चिद् विरोधः, तत्त्वं पुनः केवलिनो विदन्ति, नयमश्चरमौ चाचरमच, मक्ष साई एव षट्प्रदेशकः स्कन्धनिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेक्मवगाहते-एकैकस्मिनाकाशप्रदेशे शो द्वौ पस्माण इति, स्थापना-तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः दायन्त्यप्रदेशवर्तिनी चरम इति चरमो, द्वौ तु मध्यप्रदेशवर्तिनी एकोऽचरम इति, दशमश्चरमौ चाचरमौ च, स चैयं यदा स षट्प्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमगाहते-द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे इति, स्थापना-तदा द्वौ परमाण प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनावेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्चावक्तव्यश्च, स चैवं-यदा स एव पाटप्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीये प्रदेशे, स्थापना-,तदा द्विप्रदेशावगाढाश्चत्वारः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढय-15 णुकस्कन्धवदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौ च, तत्र यदास षट्प्रदेशात्मकः स्कन्धश्चतुर्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू प्रथमे प्रदेशे द्वौ समश्रेणि-18 व्यवस्थिते द्वितीय प्रदेशे एकः ततः परसुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति, स्थापना-तदा चत्वारः परमावो द्विप्रदेशावगाढाः पूर्ववदेकश्वरमः द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च, dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy