SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं जाव जोयणसएसु एत्थ ण अणवनियाणं देवाणं तिरियमसंखेजा णगरावाससहस्सा भवन्तीतिमक्खायं, ते णं जाव पडिरूवा, एस्थ णं अणवबियाणं देवाणं ठाणा, उववाएणं लोयस्स असंखेजहभागे समुग्घाएणं लोयस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे अणवनिया देवा परिवसति महिड्डिया जहा पिसाया जाव विहरंति, सनिहियसामाणा इत्थ दुवे अणवनिंदा अणवनियकुमाररायाणो परिवसति महिड्डीया, एवं जहा कालमहाकालाणं दोण्हंपिदाहिणिल्लाणं उत्तरिल्लाण य भणिया तहा सन्निहियसामाणाणपि भाणियत्वा । संगहणीगाहा-अणवनियपणवनियइसिवाइयभूयवाइया चेव । कंदियमहाकदियकोहंडा पयगए चेव ॥१४३॥ इमे इंदा-'संनिहिया सामाणा धायविधाए इसी य इसिवाले । ईसरमहेसरा (चिय) हवइ सुवच्छे विसाले य ॥१४४॥ हासे हासरई विय सेए य तहा भवे महासेए । पयए अपयगवई य नेयवाआणुपुबीए॥१४५॥(सू०४९) नवरं 'काले य महाकाले' इत्यादि, दक्षिणोत्तराणां पिशाचानां यथाक्रममिन्द्रौ कालमहाकाली, भूतानां सुरूपप्रतिरूपौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, किन्नराणां किन्नरफिपुरुषी, किंपुरुषाणां सत्पुरुषमहापुरुषो, महोरगाणामतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतयशसौ ॥ कहि णं भंते ! जोइसियाणं पज्जत्तापञ्जसाणं ठाणा पनचा १, कहिणं भंते ! जोइसिया देवा परिवसति, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिआओ भूमिभागाओ सत्तणउइजोयणसए उहुं उप्पइत्ता दसुत्तरजोयणसयबाहल्ले Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy