SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्तौ. महिहिया जहा ओहिया भामजनयरावाससयसहसतावणं सोलसण्हं आयुरछख, गायमा । अहेव दावि विहर । एवं जा २ स्थानपदे व्यन्तरस्थानं सू. ४८ वानमन्तरस्थानंसू. ४९ PROPORO200000000000000020 रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरि एग जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसयं वञ्जिता मो अहसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससहस्सा भक्तीतिमक्खायं, ते णं भवणा जहा ओहिओ भवणवमओ तहा भाणियवो जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पजतापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं वहवे दाहिणिल्ला पिसाया देवा परिवसत्ति, महिहिया जहा ओहिया जाव विहरति । काले एत्थ पिसायिंदे पिसायराया परिवसइ, महिडीए जाव पभासेमाणे । से गं तत्थ तिरियमसंखेजाणं भोमेजनयरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्ह य अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेषसाहस्सीणं अनेसिं च बहूर्ण दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव विहरइ । उत्तरिल्लाणं पुच्छा, गोयमा ! जहेव दाहिणिल्लाणं क्त्तच्या तहेब उत्तरिल्लाणंपि, णवरं मन्दरस्स पव्वयस्स उत्तरेणं महाकाले एत्थ पिसायिंदे पिसायराया परिवसइ, जाव विहरइ । एवं जहा पिसायाणं तहा भूयाणंपि, जाव गंधवाणं, नवरं इंदेसु णाणत्तं भाणियत्वं इमेण विहिणा-भूयाणं सुरूवपडिरूवा, जक्खाणं पुनभद्दमाणिमद्दा, रक्खसाणं भीममहाभीमा, किन्नराणं किन्नरकिंपरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगार्ण अइकायमहाकाया, गंधवाणं गीयरइगीयजसा, जाव विहरइ । काले य महाकाले सुरूव पडिरूव पुनम य । तह चेव माणिभद्दे भीमे य तहा महाभीमे ॥१४१॥ किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । आइकायमहाकाए गीयरई चेव गीयजसे ॥१४२॥ (मू०४८)। कहिणं भंते ! अणवनियाणं देवाणं ठाणा पमत्ता, कहिणं भंते! अणवनिया देवा परिवसति', ला॥९७॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy