SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ IS कोलाहलो-बोलः कन्दर्पकलहकेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततः प्रमुदितश-19 ब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोलो बहुलौ-अतिप्रभूतो येषां ते हासबोलबहुलाः, तथा असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति मणयश्च-चन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि अनेकर्मणिरत्नैर्विविधं-नानाप्रकारं नियुक्तानि विचित्राणिनानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं सुगमम् । कहि णं भंते ! पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, कहिणं भंते ! पिसाया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वजित्ता मज्झे अहसु जोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससयसहस्सा भवन्तीति मक्खायं, ते णं भोमेजनगरा बाहिं बट्टा जहा ओहिओ भवणवन्नओ तहा भाणियहो जाव पडिरूवा, एत्थ णं पिसायाणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे । तत्थ बहवे पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरन्ति । कालमहाकाला इत्थ दुवे पिसायिंदा पिसायरायाणो परिवसंति, महिडिया महज्जुइया जाव विहरंति । कहि णं भंते ! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पनत्ता ?, कहि गं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मन्दरस्स पत्यस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए प्र.१७ For Personal & Private Use Only Fonelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy