________________
जातीइ पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता! गो० ! जातीति इथिवऊ जाईति पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा । अह भंते ! जा जातीइ इत्थियाणमणी जाइत्ति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो.! जातीति इथिआणमणी जातीति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते ! जातीति इत्थिपण्णवणी जातीति पुमपण्णवणी जातीति णपुंसगपण्णवणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिपण्णवणी जाईति पुमपण्णवणी जाईति णपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा भासा मोसा (सूत्रं १६२) 'अह भंते ! गाओ मिया' इत्यादि, अथ भदन्त! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी?,प्ररूपणीयेतियावत् , णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृति, इयमत्र भावना-गाव इति भाषा गोजातिं प्रतिपादयति, जातौ च त्रिलिङ्गा अप्यर्था अभिधेयाः, लिङ्गत्रयस्यापि जातौ सम्भवात् , एवं मृगपशुपक्षिष्यपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभि
धायिनस्तथाप्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किंवा नेति ?, भगवानाह-हंता 18 गोयमा !' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रणे, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथा
dan Education International
For Personal & Private Use Only
www.jainelibrary.org