SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥१९३॥ गाहनायां त्वपर्याप्तावस्थाया अभावात् साखादनसम्यक्त्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये, तथा चाह - 'एवं | उक्कोसितोगाहणाए वि नवरं नाणा नत्थि'त्ति, तथाऽजघन्योत्कृष्टावगाहना किल प्रथमसमयादूर्द्ध भवति इत्यपर्यासावस्थायामपि, तस्याः संभवात् सासादनसम्यक्त्ववतां ज्ञाने अन्येषां चाज्ञाने इति ज्ञाने चाज्ञाने च वक्तव्ये, तथा चाह - 'अजहन्नमणुको सोगाहणए जहा जहन्नोगाहणए' इति, तथा जघन्यस्थितिसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्याप्तको भवति न च लब्ध्यपर्याप्तकेषु मध्ये साखादनसम्यग्दृष्टिरुत्पद्यते, किं कारणमिति चेत्, उच्यते, लब्ध्यपर्याप्तको हि सर्वसक्लिष्टः सासादनसम्यग्रष्टिश्च मनाक् शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते तेनाज्ञाने एव लभ्येते न ज्ञाने, उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहितोऽप्युत्पद्यते इति तत्सूत्रे ज्ञाने अज्ञाने च वक्तव्ये, तथा चाह - ' एवं उक्कोसटिइएवि, नवरं दो नाणा अन्भहिया' इति, एवमेवाजघ| न्योत्कृष्टस्थिति सूत्रमपि वक्तव्यं, भावसूत्राणि पाठसिद्धानि एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, नवरं चतुरिन्द्रियाणां चक्षुर्दर्शनमधिकं अन्यथा चतुरिन्द्रियत्वायोगादिति तेषां चक्षुर्दर्शनविषयमपि सूत्रं वक्तव्यं, जघन्यावगा - हनतिर्यक्पञ्चेन्द्रियसूत्रे 'ठिईए तिट्ठाणवडिए' इति, इह तिर्यक्रपञ्चेन्द्रियः सङ्ख्षेयवर्षायुष्क एव जघन्यावगाहनो भवति, नाऽसयवर्षायुष्कः, किं कारणं इति चेत्, उच्यते, असङ्ख्येयवर्षायुषो हि महाशरीराः कङ्ककुक्षि परिणामत्वात् | पुष्टाहाराः प्रबलधातूपचयाः ततस्तेषां भूयान् शुक्रनिषेको भवति शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणामुत्पत्तिस Jain Education International For Personal & Private Use Only ५ पर्यायपदे नारकादिजी वपर्यायाः सू. ११७ ॥१९३॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy