________________
200000000000000000000000
नाणी तहा विभंगनाणीवि भाणियत्वे चक्खुदंसणी अचक्खुदंसणी य जहा आभिणिबोहियणाणी ओहिदसणी जहा ओहिनाणी । जत्थ नाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्थ नाणा नत्थि, जत्थ दंसणा तत्थ णाणावि अन्नाणावि । केवलनाणीणं भंते ! मणुस्साणं केवइया पजवा पन्नत्ता, गोयमा! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं बुचइकेवलनाणीणं मणुस्साणं अणंता पजवा पन्नता?, गोयमा ! केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं छहाणवडिए केवलनाणपञ्जवेहिं केवलदसणपज्जवेहि य तुल्ले एवं केवलदसणीवि मणूसे भाणियत्वे ॥ (मूत्रं ११६) वाणमंतरा जहा असुरकुमारा । एवं जोइसियवेमाणिया, नवरं सहाणे ठिईए तिहाणवडिए भाणियव्वे, सेत्तं जीवपज्जवा । (सूत्रं ११७)
एवमसुरकुमारादिसूत्राण्यपि भावनीयानि प्रायः समानगमत्वात् , जघन्यावगाहनादिपृथिव्यादिसूत्रे स्थित्या त्रिस्थानपतितत्वं सङ्ख्येयवर्षायुष्कत्वात्, एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञाने, तेषां सम्यक्त्वस्य तेषु मध्ये सम्यक्त्वसहितस्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनात्, अत एवैतदेवोक्तमत्र 'दोहिं अन्नाणेहिं' इति । जघन्यावगाहनहीन्द्रियसूत्रे दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति, द्वीन्द्रियाणां हि केषाश्चिदपर्याप्तावस्थायां साखादनसम्यक्त्वमवाप्यते सम्यग्दृष्टेश्च ज्ञाने इति द्वे ज्ञाने लभ्येते शेषाणामज्ञाने तत उक्तं द्वाभ्यां ज्ञानाभ्यां द्वाभ्यामज्ञानाभ्यामिति, उत्कृष्टाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org