________________
द्वावाद्यन्तप्रदेशवर्तिनी चरमौ मध्यश्चाचरमो द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, स चैवं-यदा पञ्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चत्वारश्चतुर्खाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु एको विश्रेणिस्थः, स्थापना-तदा चतुळकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनौ चरमौ द्वौ च मध्यवर्तिनावचरमौ एको विश्रेणिस्थोऽवक्तव्यः। 'छप्पएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनं |'गोयमा ! सिय चरमे' इत्यादि, इह द्वितीयचतुष्पञ्चमपष्ठपञ्चदशषोडशसप्तदशाष्टादशविंशतितमैकविंशतितमद्वाविंशतितमरूपा एकादश भङ्गाः प्रतिषेध्याः, वक्ष्यति च-"बिचउत्थपञ्चछठें पन्नरसोलं सत्तरट्ठारं । वीसेकवीस बावीसगं च वजेज छटुंमि ॥१॥" शेषास्त्वेकादयः परिग्राह्याः, घटमानत्वात् , तत्र यथा द्यादयो न घटन्ते एकाद-10 यस्तु घटन्ते तथा भाव्यन्ते-इह यदा षट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगा-1 हते-एकस्मिन्नाकाशप्रदेशे त्रयः परमाणवोऽपरस्मिन्नपि त्रय इति, स्थापना-,तदा द्विप्रदेशावगाढद्विप्रदेशस्कन्धव-17 चरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याचरमस्यासंभवात् , न खलु प्रान्ताभावे मध्यं भवतीति भावनीयमेतत् , तृतीयोऽवक्तव्यलक्षणः, स चैवं-यदा स षट्प्रदेशात्मकः स्कन्धः एकस्मिन्नाकाशप्रदेशेऽवगाहते, स्थापना-तदा परमाणुवचरमाचरमशब्देन व्यपदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणीति पञ्चमोचरमाणीति षष्ठोऽवक्तव्यानीति पञ्चदशोऽचरमश्चावक्तव्यश्च षोडशोऽचरमश्वावक्तव्यानि च सप्तदशोऽचरमाणि चावक्त
seeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org