SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ जयनोअसंजयनोसंजयासंजयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा संजया संजया संयता असंखेजगुणा नोसंयतानोअसंजयानोसंयतासंयता अणंतगुणा असंजया अणंतगुणा ॥ दारं । (मु०७०)। एएसि णं भंते! जीवाणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा?, गोयमा! सव्वत्थोवा जीवा अणागारोवउत्ता सागारोवउत्ता संखेजगुणा । दारं । (सू०७१) । एएसिणं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सबत्थोवा जीवा अणाहारगा आहारगा असंखेज्जगुणा दारं ॥ (मू० ७२)। सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानां च सज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात् , तेभ्यश्चक्षदर्शनिनोऽसङ्ख्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां सजितिर्यक्पञ्चेन्द्रियाणां असज्ञितिर्यक्पञ्चेन्द्रियाणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावात् , तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षुदर्शनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं दर्शनद्वारम् , अधुना संयतद्वारमाहसर्वस्तोकाः संयताः, उत्कृष्टपदेऽपि तेषां कोटीसहस्रपृथक्त्वप्रमाणतया लभ्यमानत्वात् , “कोडिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात् , तेभ्यः संयतासंयताः-देशविरता असक्येयगुणाः, तिर्यक्पञ्चेन्द्रियाणामसङ्ख्यातानां देशविरतिसद्भावात् , तेभ्यो नोसंयतनोऽसंयतनोसंयतासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy