SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. ॥१३७॥ 500292992988800109900 मल्पबहुत्वम् , इदानीं तत्प्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह-सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैर- ३अल्पयिकदेवतिर्यपञ्चेन्द्रियमनुष्याणां विभङ्गभावात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपि बहुत्वपदे मत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् खस्थाने तु परस्परं तुल्याः “जत्थ मइअन्नाणं तत्थ सुयअन्नाणं जत्थ दर्शनसंयसुयअन्नाणं तत्थ मइअन्नाणं" इति वचनात् ॥ सम्प्रत्युभयेषां ज्ञान्यज्ञानिनां समुदायेनाल्पबहुत्वमाह-सर्यस्तोका ताहारकामनःपर्यवज्ञानिनः तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, ल्प.सू.६९ ७०-७१ खस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसजयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगतौ निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसङ्ख्येयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टयोऽवधिज्ञानिनो मिथ्या-8 | दृष्टयो विभङ्गज्ञानिन इत्यसङ्ख्येयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् , तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, खस्थाने तु द्वयेऽपि परस्परं तुल्याः ॥ गतं ज्ञानद्वारम् , इदानीं दर्शनद्वारमाहएएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिदंसणीणं केवलदसणीण य कयरे कयरेहितो अप्पा वा X ॥१३७॥ बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा ओहिदसणी चक्खुदंसणी असंखेजगुणा केवलदसणी अणंतगुणा अचक्खुदंसणी अणंतगुणा। दारं। (सू०६९) एएसि णं भंते ! जीवाणं संयताणं असंयताणं संजयासंजयाणं नोसं 92900202012909200000 Jain Education int onal For Personal & Private Use Only ww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy