________________
| ३ अस्प३ बहुत्वपदे भाषकपरीत्ताल्प.
प्रज्ञापना- इति, तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम् , सम्प्रत्युपयोगद्वारमाह- याः मल- इहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु सङ्ख्येयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वय० वृत्तौ.]
स्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सङ्ख्येयगुणाः, साकारोपयो॥१३८॥18
गकालस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् ॥ गतमुपयोगद्वारम् , इदानीमाहारद्वारमाह-सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात् , उक्तं च-"विग्गहगइमावन्ना केवलिणो समुहया अयोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥" तेभ्यः आहारका असङ्ख्येयगुणाः, ननु | वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति , तदयुक्त, वस्तुतत्त्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्तसमयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसङ्ख्येयभागतुल्या इति तेभ्यः आहारका असङ्ख्येयगुणा एव नानन्तगुणाः ॥ गतमाहारद्वारम् , इदानीं भाषकद्वारमाहएएसिणं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरोहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्वत्थोवा जीवा भासगा अभासगा अणंतगुणादारं।(म०७३)। एएसिणं भंते! जीवाणं परीताणं अपरीचाण य १ विप्रहगतिमापन्नाः केवलिनः समुद्धताश्चायोगिनश्च । सिद्धाश्चानाहाराः शेषा भाहारका जीवाः ॥१॥
॥१३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org