________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१८॥
वैः सू.
90982908803
तथा एकः पञ्चधनुःशतान्युच्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुभिन्यूनानि ते च द्वे त्रीणि वा धनूंषि पञ्चाना धनुः-18| ५ पर्यायशतानां सयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सङ्ख्येयभागहीनः, इतरस्त परिपर्णप- पदे नार. श्वधनुःशतप्रमाणस्तदपेक्षया सङ्ख्येयभागाभ्यधिकः, तथा एकः पञ्चविंशं धनुःशतमुच्चस्त्वेनापरः परिपूर्णानि पक्षधनः-II काणां पतानि, पञ्चविंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोचैस्त्वेऽप्यपरस्य।
र्यायाः द्र
व्यप्रदेशपरिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सख्येयगुणहीनो भवति तदपेक्षया वितरः परिपूर्णपञ्चधनुःशतप्रमाणः सज्येय
स्थितिभायगुणाभ्यधिकः, तथा एकोऽपर्याप्तावस्थायामङ्गुलस्यासङ्ख्येयभागावगाहे वर्तते अन्यस्तु पञ्चधनुःशतान्युचैस्त्वेन. अङ्गलासययभागश्चासङ्ख्येयेन गुणितः सन् पञ्चधनुःशतप्रमाणो भवति, ततोऽपर्याप्तावस्थायामङ्गुलासङ्ख्येयभागप्रमा
१०४ णेऽवगाहे वर्तमानः परिपूर्णपञ्चधनुःशतप्रमाणापेक्षया असङ्ख्येयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु तदपेक्षयाऽसयेय-1 गुणाभ्यधिकः । ठिईए सिय हीणे' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतित उक्तस्तथा स्थित्याs-1 पि वक्तव्य इति भावः, एतदेवाह-'जइ हीणे' इत्यादि, तत्रैकस्य किल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः अपरस्य तु तान्येव समयादिन्यूनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रिं
॥१८॥ शत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्ख्येयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसङ्ख्येयभागाभ्यधिकः, समयादेः सागरोपमापेक्षयाऽसङ्ख्येयभागमात्रत्वात् , तथाहि-असङ्ख्येयैः समयरेकाऽऽवलिका सङ्ख्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org