SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 0 000000000000000 सुक्खं अव्वाबाहं उवगयाणं ॥१६२॥ सुरगणसुहं समत्तं सवद्धापिंडियं अणतगुणं । नवि पावइ मुत्तिसुहं गंताहिं वग्गवग्गृहिं ॥१६३॥ सिद्धस्स सुहो रासी सवद्धापिंडिओ जइ हवेज्जा । सोऽणंतवग्गभइओ सव्वागासे न माइज्जा ॥१६४ ॥ जह णाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाएँ तहिं असंतीए ॥१६५॥ इय सिद्धाणं सोक्खं अणो. वम नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वोच्छं ॥ १६६ ॥ जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को अच्छिज्ज जहा अमियतित्तो ॥ १६७॥ इय सबकालतित्ता अतुलं निवाणमुवगया सिद्धा। सासयमवाबाहं चिट्ठति सुही सुहं पत्ता ॥१६८॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति । य परंपरगयत्ति उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥१५९ ॥ निच्छिन्नसत्वदुक्खा जाइजरामरणबंधणविमुक्का । अवाबाहं सोक्खं अणुहोंती सासयं सिद्धा ॥ (मू०५४) इति बितीयं ठाणपयं सम्मत्तं ॥२॥ सिद्धसूत्रे 'एगा जोयणकोडी' इत्यादि परिरयपरिमाणं 'विक्खंभवग्गदहगुण.' इत्यादिकरणवशात् खयमानेतव्यं, सुगमत्वात् , क्षेत्रसमासटीका वा परिभावनीया, तत्र पञ्चचत्वारिंशलक्षप्रमाणविष्कम्भमनुष्यक्षेत्रपरिरयस्य एतावत्प्रमाणस्य सविस्तरंभावितत्वात् , तस्याश्च ईषत्प्राग्भारायाः पृथिव्याःबहुमध्यदेशभागे अष्टयोजनिकम्-आयामविष्कम्भा|भ्यामष्टयोजनप्रमाणं क्षेत्रं च, अष्टौ योजनानि वाहल्येन चोचत्वेन-उच्चैस्त्वेनेति भावः, प्रज्ञप्ता, तदनन्तरं सर्वासु दिक्षु | विदिक्षु च मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी अङ्गुला 00002020129000000000002022 dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy