SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. पदे सिद्ध ॥१०७॥ सू. ५४ 20200090020200 संख्येयभागं बाहल्येन प्रज्ञप्ता, स्थापना-।'ईसि इ वा' इति, पदैकदेशे पदसमुदायोपचारात् १ ईषत्प्रागभाराइति वा२२ स्थान'तणु इत्तिवा' तन्वी वा शेषपृथिव्यपेक्षयातितनुत्वात् ३ 'तणुतणूइत्ति वा' इति तनुभ्योऽपि जगत्प्रसिद्धेभ्यस्तन्वी मक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनुत्वात् तनुतन्वी सिद्धिरिति वा' सिद्धक्षेत्रस्य प्रत्यासन्नत्वात् ५ सिद्धालय इति स्थानादिवा' सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामालयः सिद्धालयः६एवं मुक्तिरिति वा मुक्तालय इति वेत्यपि परिभावनीयं तथा लोकाग्रे वर्तमानत्वात् लोकाग्रमिति ९ लोकाग्रस्य स्तूपिकेव लोकाग्रस्तूपिका १० तथा लोकाग्रेण प्रत्यूह्यते इति लोकाग्रप्रतिवाहिनी ११ 'सबपाणभूयजीवसत्तसुहावहा' इति प्राणा-द्वित्रिचतुरिन्द्रिया इतिभूताः-तरवः जीवाः-पञ्चेन्द्रियाः शेषाः प्राणिनः सत्त्वाः, उक्तं च-"प्राणा द्वित्रिचतुःप्रोक्ताः, भूताश्च तरवः स्मृताः। जीवाः पञ्चे|न्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः॥१॥" सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात् सर्वप्राणभूतजीवसत्त्वसु खावहा १२॥सा च ईषत्प्राग्भारा पृथ्वी श्वेता, श्वेतत्वमेवोपमयाप्रकटयति-'संखदलविमल' इत्यादि, शङ्खदलस्य-शङ्खदलचूर्णस्य विमलो-निर्मलः स्वस्तिकः शङ्खदलविमलखस्तिकः स च मृणालं च दकरजश्च तुषारं च हिमं च गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा तथा, उत्तानकं-उत्तानीकृतं यत् छत्रं तस्य यत्संस्थानं तेन सं- ॥१०७॥ स्थिता उत्तानकच्छत्रसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातोभावनीयं । 'सत्वज्जुणसुवन्नमयी' सर्वात्मना श्वेतसुवर्णमयी 'ईसीपब्भाराए णं' इत्यादि ईषत्प्रागभारायाः पृथिव्या ऊवं 'सीयाए' इति निःश्रेणिगत्या योजने लोका Jain Education We Wonal For Personal & Private Use Only M ainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy