SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ यसरeeeeeeeeeeeee भंते ! कति सरीरया पण्णता ?, गो ! तओ सरीरया पं०, तं०-वेउविए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कति सरीरया पं० १, गो ! तओ सरीरया पं०, तं०-ओरालिए तेयए कम्मए, एवं वाउकाइयवजं जाव चउरिंदियाणं, वाउकाइयाणं भंते ! कति सरीरया पं० १, गो० ! चत्तारि सरीरया, पं०, तं०ओरालिए वेउविते तेयए कम्मए, एवं पंचिंदियतिरिक्खजोणियाणवि, मणुस्साणं भंते ! कति सरीरया पं० १, गो० ! पंच सरीरया पं०, तं०-ओरालिए वेउविते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमाणियाणं, जहा नारगाणं (सूत्रं १७६) 'कइ णं भंते ! सरीरा पण्णत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि, तानि भदन्त ! । कति–कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञसानि, भगवानाह-पञ्च शरीराणि प्रज्ञसानि, तान्येव नामत । आह-'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्यामस्तथाऽपि स्थानाशून्यार्थ किञ्चिदुच्यते-उदारं-प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात्, अथवा ओरालं नाम विस्तरवत्, विस्तरवत्ता चास्यावस्थितखभावस्य सातिरेकयोजनसहस्रमानत्वात्, वैक्रियं चैतावदवस्थितप्रमाणं न लभ्यते, उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुःशतप्रमाणत्वात् , तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवै-15 क्रियं योजनलक्षप्रमाणं न तदवस्थितमाभववर्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत्-“ओरालं नाम वित्थरालं विसालंति जं भणियं होइ, कहं १, साइरेगजोयणसहस्समवटियप्पमाणमोरालियं अन्नमेहहमेत्तं नत्थित्ति, 392908820 Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy