________________
प्रज्ञापना-स्तोकाः, तेभ्योऽसङ्ख्येयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृषाभाषणसम्भवात् , लोके ॥ ११भाषायाः मल- तथा दर्शनात्, तेभ्योऽसङ्ख्येयगुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाधभियुक्तानां च प्रभूततराणामुपल- पर्द यवृत्ती. म्भात् तेषां च मृषाभाषकत्वात् , तेभ्योऽसङ्ख्येयगुणाः असत्यामृषाभाषकाःद्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात् , १२
१२ शरी
रपदं तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामेकेन्द्रियाणां चानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटी-IN ॥२६८॥
कायां भाषाख्यमेकादशमं पदं समाप्तम् ॥ ११ ॥
59999
अथ द्वादशं प्रारभ्यते।
॥२६॥
तदेवं व्याख्यातमेकादशं पदं, इदानी द्वादशममारभ्यते-अस्य चायमभिसम्बधः-इहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरायत्ता, 'शरीरप्रभवा भाषे'त्यत्रैव प्रतिपादितत्वात् , अन्यत्राप्युक्त-गिण्हइ य काइएणं निस्सरइ तह वाइएण जोएण'मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम्| कति णं भंद्रे ! सरीरा पण्णता ?, मो०! पंच सरीरा पं०,०-ओरालिए वेउबिए आहारए तेयए कम्मए, नेरइयाण
10
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org