________________
प्रज्ञापना- या: मलय० वृत्तौ.
॥२६॥
विउध्वियं होजा तं तु अणवष्ट्रियप्पमाणं, अवट्टियं पुण पंच धणुसयाई अहेसत्तमाए, इमं पुण अवट्ठियप्पमाणं साइरेगं | १२ शरीजोयणसहस्सं वनस्पतीना"मिति, अथवा उरलं-विरलप्रदेशं न तु घनं खल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्ड- रपदं वत्, यदिवा ओरालं-समयपरिभाषया मांसास्थिस्नाय्वाद्यववद्धं, सर्वत्र खार्थिक इकप्रत्ययः, इहोदारमेव औदारिक, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, प्राकृतत्वात् ओरालियमिति, उक्तं च-"तत्थोदारमुरालं उरलं ओरालमेव विण्णेयं । ओरालियंति पढमं पडुच्च तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंतं वणस्सई पप्प । पगईऍ नत्थि अण्णं एहहमित्तं विसालंति ॥२॥ उरलं थेवपएसोवचियंति महल्लगं जहा भिण्डं। मंसट्टिण्हारुबद्धं ओरालं सम-M यपरिभासा ॥३॥"श तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं च-"विविहा विसिटुगा वा किरिया तीए उजं भवं तमिह । वेउध्वियं तयं पुण नारगदेवाण पगईए ॥१॥" अथवा वैकुर्विकमिति शब्दसंस्कारः, तत्र विकुर्व इति सिद्धान्तप्रसिद्धोऽयं धातुः, विकुर्वणं विकुर्वः विविधा क्रिया इत्यर्थः, तेन निवृत्तं | वैकुर्विकं २, तथा चतुर्दशपूर्वविदा कार्योत्पत्तौ योगबलेनाहियते इत्याहारकं ३, तेजसो विकारस्तैजसं ४, कर्मणो जातं कर्मजमिति ५। नन्वौदारिकादीनां शरीराणामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्त इति , उच्यते, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, परम्परप्रदेशसौम्यं परम्परं वर्गणासु प्रदेशबाहुल्यं (च), हि-औदारिकात् वैक्रियस्य प्रदेशसौक्ष्म्यं वैक्रियादप्याहारकस्य आहारकादपि तैजसस्य तैजसादपि कार्मणस्य,
126
था
तथा
dain Education International
For Personal & Private Use Only
www.jainelibrary.org