________________
IS औदारिकात् वैक्रियस्य वर्गणासु प्रदेशबाहुल्यं वैक्रियादाहारकस्याहारकादपि तैजसस्य तैजसादपि कार्मणस्येति, एता
न्येव शरीराणि नैरयिकादिषु सम्भवतश्चिन्तयति-नेरइयाणं भंते ! केवइया सरीरा पण्णत्ता' इत्यादि, पाठसिद्धं, शरीराणि च जीवानां द्विविधानि, तद्यथा-बद्धानि मुक्तानि च, तत्र यानि चिन्ताकाले जीवैः परिगृहीतानि वर्तन्ते तानि बद्धानि, यानि च पूर्वभवेषु परित्यक्तानि तानि मुक्तानि, तेषां बद्धानां मुक्तानां च परिमाणमिदानी द्रव्यक्षेत्रकालैः प्ररूपणीयं, तत्र द्रव्यैरभव्यादिभिः क्षेत्रेण श्रेणिप्रतरादिना कालेनावलिकादिना, तत्रौदारिकशरीरमधिकृत्याह
केवइया णं भंते ! ओरालियसरीरया पं०१, गो०! दुविहा पं०, तं०-बद्धिल्लया य मुकिल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेज्जा लोगा, तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ अणंता लोगा अभवसिद्धिएहितो अणंतगुणा सिद्धा(णणंतभागो। केवतियाणं भंते ! वेउब्वियसरीरया पं०, गो०! दुविहा पं०, तं०-बद्धेल्लया य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजातो सेढीओ पयरस्स असंखेजतिभागो, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो जहा ओरालियस्स मुक्केल्लया तहेव वेउवियस्सवि भाणियवा । केवतिया णं भंते ! आहारगसरीरया पण्णत्ता ?,
SO929899298909202
SadSoSagacass99
9
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org