SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. १२ शरीरपदं ॥२७॥ गो! दुविहा, पं०, तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय अस्थि सिय नत्थि, जइ अत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहुत्तं, तत्थ णं जे ते मुक्केल्लया ते णं अणंता जहा ओरालियस्स मुकिल्लया तहेव भाणितव्वा । केवइया णं भंते ! तेयगसरीरया पण्णत्ता ?, गो० ! दुविहा पण्णता, तं०-बद्धेल्लगा य मुकेल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्तओ अणंता लोगा दवओ सिद्धेहितो अणंतगुणा सबजीवाणंतभागृणा, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो अर्णता लोगा दवओ सबजीवेहिंतो अणंतगुणा जीववग्गस्साणंतभागे । एवं कम्मगसरीराणिवि भाणितबाणि ॥ (सूत्रं १७७) 'केवइया णं भंते ! ओरालियसरीरया पण्णत्ता' इत्यादि, इह प्राकृतलक्षणवशादिल्लप्रत्ययः कप्रत्ययश्च खार्थे ततो 'बद्धिलया' इति बद्धानीत्यर्थः, 'मुकिल्लया' इति मुक्तानीत्यर्थः, तत्र बद्धान्यसङ्ख्येयानि, असङ्ख्येयत्वमेव प्रथमतः कालतो निरूपयति-'असंखिजाहि' इत्यादि, प्रतिसमयमेकैकशरीरापहारेण असङ्ख्येयाभिरुत्सपिण्यवसप्पिणीभिरनवयवशोऊपहियन्ते, किमुक्तं भवति?-असङ्ख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तःसमयास्तावत्प्रमाणानि बद्धान्यौदारिकशरीराणि वर्तन्ते, इदं कालतः परिमाणं, क्षेत्रत आह–'खेत्तओ असंखेजा लोगा' इति, क्षेत्रतः परिसङ्ख्यानमसङ्घयेया लोकाः, एतदुक्तं भवति-सर्वाण्यपि बद्धान्यौदारिकशरीराणि आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम ॥२७॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy