________________
Sess9098888
चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः१०।तदेवमुक्ता जीवस्य गत्यादयः परिणामविशेषाः, सम्प्रत्येतेषामेव यथाक्रम भेदान् दर्शयतिगतिपरिणामे णं भंते ! कतिविधे, पं०१, गो०! चउबिहे पन्नत्ते, तं०-नरयगतिपरिणामे तिरियगतिप० मणुयगतिपरिणाम देवगतिप० । इंदियपरिणामे णं भंते ! कतिविधे पं० १, गो०! पंचविधे पं०, तं०-सोतिदियपरि० चक्खिदियप० घाणिदियप० जिभिदियपरिणामे फासिदियपरिणामे २। कसायपरिणामे णं भंते ! कतिविधे पं०१, गो०! चउबिधे पं०, तं०-कोहकसायप० माणकसायप० मायाकसायप० लोभकसायप० ३। लेस्सापरिणामे णं भंते ! कतिविधे पं०१, गो०! छबिहे पं०, तं०-कण्हलेसाप० नीललेसाप. काउलेसाप० तेउलेसाप० पम्हलेसाप० सुक्कलेसाप०४।जोगपरिणामे गं भंते ! कइविहे पं०१, गो! तिविधे पं०, तं०-मणजोगप० वइजोगप० कायजोगप० ५। उवओगपरिणामे गं भंते ! कइविहे पं०?, गो०! दुविहे पं०, तं०-सागारोवओगप० अणागारोवओगप०६। णाणपरिणामे णं भंते! कइविहे पं० १, गो०! पंचविहे पं०,०-आभिणिबोहियणाणप० सुयणाणप० ओहिनाणप० मणपज्जवणाणप० केवलणाणप०, अण्णाणपरिणामे णं भंते ! कइविहे पं०१, गो०! तिविहे पं०, तं०-मइअण्णाणप० सुयअण्णाणप० विभंगणाणप० ७ दंसणपरिणामे णं भंते ! कइविहे पं०१, गो० ! तिविधे पं०, तं०-सम्मईसणपरि०मिच्छादसणप० सम्ममिच्छादसणप०८ चारित्तपरिणामे णं भंते ! कतिविधे पं०१, गो० ! पंचविहे पं०, तं०-सामाइयचारित्तप० छेदोवढावणियचारित्तप० परिहारविसुद्धियचारित्तप० सुहुमसंपरायचरित्तप० अहक्खायचरित्तप० ९। वेदपरिणामे णं भंते ! कइविहे पं० १, गो !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org