________________
प्रज्ञापनायाः मलय० वृत्तौ.
१३ परिणामपदं
॥२८॥
तिविहे पं०, तं०-इत्थिवेदप० पुरिसवेदप० णपुंसगवेदप० १०॥ नेरइया गतिपरिणामेण निरयगतीया इंदियपरिणामेणं पंचिंदिया कसायपरिणामेणं कोहकसाईवि जाव लोभकसायीवि, लेसापरिणामेणं कण्हलेसावि नीललेसावि काउलेसावि, जोगपरिणामेणं मणजोगीवि वयजोगीवि कायजोगीवि, उवओगपरिणामेणं सागारोवउत्तावि अणागारोवउत्तावि, णाणपरिणामेणं आभिणिबोहियणाणीवि सुयणाणीवि ओहिणाणीवि, अण्णाणपरिणामेणं मइअण्णाणीवि सुयअण्णाणीवि विभंगणाणीवि, दंसणपरिणामेणं सम्मादिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, चरित्तपरिणामेणं नो चरिती नो चरित्ताचरित्ती अचरित्ती, वेदपरिणामेणं नो इत्थीवेदगा नो पुरिसवेदगा नपुंसगवेदगा । असुरकुमारावि एवं चेव, णवरं देवगतिया कण्हलेसावि जाव तेउलेसावि, वेदपरिणामणं इत्थिवेदगावि पुरिसवेदगावि नो नपुंसगवेदगा, सेसं तं चेव, एवं जाव थणियकुमारा । पुढविकाइया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं एगिदिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं तेउलेसावि, जोगपरिणामेणं कायजोगी णाणपरिणामे णत्थि अण्णाणपरिणामेणं मतिअण्णाणी सुयअण्णाणी दंसणपरिणामेणं मिच्छद्दिट्ठी, सेसं तं चेव, आउवणप्फइकाइयावि, तेऊबाऊ एवं चेव, णवरं लेसापरिणामेणं जहा नेरइया, बेइंदिया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं बेइंदिया, सेसं जहा नेरइयाणं, णवरं जोगपरिणामेणं वयजोगी कायजोगी, णाणपरिणामेणं आभिणिबोहियणाणीवि सुअणाणीवि अण्णाणपरिणामेणं मइअण्णाणीवि सुअअण्णाणीवि नो विभंगणाणी दंसणपरिणामेणं सम्मदिट्ठीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिट्ठी [वि.] सेसं तं चेव, एवं जाव चउरिंदिया, णवरं इंदियपरिवुड्डी कायवा । पंचिंदियतिरिक्खजोणिया गतिपरिणामणं तिरियगतिया, सेसं जहा नेरइयाणं, णवरं लेसापरि
| ॥२८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org