SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. ॥१२८॥ न्यतो बादरा जीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकानां बादराणामल्प- ३ अल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-'एएसि णं भंते ! बायरापजत्तगाणं' इत्यादि, सर्वस्तोका बादर बहुत्वपदे त्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्कैव, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोका- बादराणा मल्पब काशप्रदेशप्रमाणत्वात् , इत्येवं प्रागुक्तक्रमणेदमप्यल्पवहुत्वं भावनीयं । गतं द्वितीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते ! बायरपजत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्साः, आवलिकासमयवर्गस्य कतिपयसमयन्यूनरावलिकासमयैर्गुणितस्य यावान्समयराशिर्भवति तावत्प्रमाणत्वात्तेषा, उक्त च-"आवलियवग्गो ऊणावलिए गुणिओ हु बायरा ते उ” इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्यासाः. असङ्ख्येयगुणाः,प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, उक्तं च-“पत्तेयपज्जवणकाइयाओ पयरं हरंति लोगस्स । अङ्गुलअसंखभागेण भाइय"मिति तेभ्यो बादरनिगोदाः पर्याप्तका असङ्ख्येयगुणाः, तेषा IM॥१२८॥ मत्यन्तसूक्ष्मावगाहनत्वाजलाशयेषु च सर्वत्र भावात् , तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असङ्ख्येयगुणाः, अतिप्रभूतसङ्ख्यप्रतराङ्गुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपिवादराप्कायिकाः पर्याप्ता असत्येयगुणाः, अतिप्रभूततरसमयप्रतराङ्गलासङ्ख्येयभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, घनीकृतस्य लोकस्यासङ्ख्ये 6 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy