________________
प्रज्ञापनायाः मलय०वृत्ती.
१७लेश्यापदे उद्देशः
॥४०॥
पमत्तसंयता य अपमत्तसंयता य, तत्थ णं जे ते अपमत्तसंजया तेसिं एगा मायावत्तिया किरिया कजति, तत्थ णं जे ते पमत्तसंजया तेसिं दो किरियाओ कजंति-आरंभिया मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिं तिनि किरियाओ कजंति तं-आरंभिया परिग्गहिया मायावत्तिया, तत्थ ण जे ते अस्संजया तेसिं चत्तारि किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया, तत्थ णं जे ते मिच्छदिट्ठी जे सम्मामिच्छदिट्ठी तेसिं नियइयाओ पंच किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपञ्चक्खाणकिरिया मिच्छादसणवत्तिया, सेसं जहा नेरइयाणं ॥ (सूत्रं २११) । 'मणुस्सा णं भंते ! सत्वे समाहारा' इत्यादि, सुगमं नवरं 'आहच आहारेंति आहच्च ऊससंति आहच्च नीससंति' इति, महाशरीरा हि मनुष्या देवकुर्वादिमिथुनकास्ते च कदाचिदेवाहारयन्ति कावलिकाहारेण “अट्ठमभत्तस्स | आहारो" [ अष्टमभक्तेनाहारः] इति वचनात् उच्छवासनिःश्वासावपि तेषां शेषमनुष्यापेक्षया अतिसुखित्वात् कादाचित्को, अल्पशरीरास्त्वभीक्ष्णमल्पं चाहारयन्ति, बालानां तथादर्शनात् , संमूछिममनुष्याणामल्पशरीराणामनवरतमाहारसंभवाच, उच्छासनिःश्वासावप्यल्पशरीराणामभीक्ष्णं प्रायो दुःखबहुलत्वात् , 'सेसं जहा नेरइयाण'मिति शेषंकर्मवर्णादिविषयं सूत्रं यथा नैरयिकाणां तथाऽवसेयं, नवरमिह पूर्वोत्पन्नानां शुद्धवर्णादित्वं तारुण्याद् भावनीयं, क्रियासूत्रे विशेषमाह-नवरं 'किरियाहि मणुया तिविहा' इत्यादि, तत्र सरागसंयता-अक्षीणानुपशान्तकषाया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org