________________
-
जणतगुणा सोतिंदियस्स
णा अणंतगुणा (सूत्रं १९२७
. 'सोईदिए णं भंते
P
79999999999
गुणा फासिंदियस्स कक्खडगरुयगुणा अणंतगुणा फासिंदियस्स कक्खडगुरुयगुणेहितो तस्स चेव मउयलहुयगुणा अणंतगुणा जिभिदियस्स मउयलहुयगुणा अणंतगुणा घाणिंदियस्स मउयलहुयगुणा अणंतगुणा सोतिंदियस्स मउयलहुयगुणा अणंतगुणा चक्खिदियस्स मउयलहुयगुणा अणंतगुणा (सूत्रं १९२)
'सोईदिए णं भंते !' इत्यादि निगदसिद्धं, अल्पबहुत्वद्वारमाह-एएसि णं भंते !' इत्यादि, सर्वस्तोकं चक्षुरि६/न्द्रियमवगाहनार्थतया, किमुक्तं भवति ?-सर्वस्तोकप्रदेशावगाढं चक्षुरिन्द्रियं, ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्ये
यगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनाभावात् , ततोऽपि घाणेन्द्रियमवगाहनार्थतया सङ्ख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनोपपत्तेः, ततोऽपि जिह्वेन्द्रियमवगाहनार्थतया असल्येयगुणं, तस्याङ्गलपृथक्त्वपरिमाणविस्तारात्मक । यस्तु दृश्यते पुस्तकेषु पाठः सङ्ख्येयगुणं इति सोऽपपाठो, युक्त्यनुपपन्नत्वात् , तथाहि-चक्षुरादीनि त्रीण्यपीन्द्रि-| याणि प्रत्येकमङ्गुलासङ्ख्येयभागविस्तारात्मकानि, जिह्वेन्द्रियं अङ्गुलपृथक्त्वविस्तारमतोऽसङ्ख्येयगुणमेव तदुपपद्यते न तु सङ्ख्येयगुणमिति, ततः स्पर्शनेन्द्रियं सङ्ख्येयगुणं, तथाहि-अङ्गुलपृथक्त्वप्रमाणविस्तारं जिह्वेन्द्रियं,पृथक्त्वं द्विप्रभृत्यानवभ्यः स्पर्शनेन्द्रियं तु शरीरप्रमाणमिति सुमहदपि तदुपपद्यते सङ्ख्येयगुणमिति, यस्तु बहुषु पुस्तकेषु दृश्यते पाठोऽसङ्ख्येयगुणमिति सोऽपपाठो, युक्तिविकलत्वात् , तथाहि-आत्माङ्गुलपृथक्त्वपरिमाणं जिह्वेन्द्रियं शरीरपरिमाणं तु स्पर्शनेन्द्रियं शरीरं तूत्कर्षतोऽपि लक्षयोजनप्रमाणं ततः कथमसङ्ख्येयगुणमुपपद्यते इति?, अनेनैव चक्रमेण प्रदेशार्थ
cिecenefटिरिररररdei
Jain Education International
For Personal & Private Use Only
wwwjanelibrary.org