SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ दुविहा प०, तं०-निविस्समाणपरिहारविसुद्धियचरित्तारिया य निबिहकाइयपरिहारविसुद्धियचरित्तारिया य, से तं परिहारविसुद्धियचरित्तारिया । से किं तं सुहमसंपरायचरित्तारिया , सुहुमसंपरायचरित्तारिया दुविहा ५०, तं०संकिलिस्समाणसुहुमसंपरायचरित्तारिया य विसुज्झमाणसुहमसंपरायचरित्तारिया य, सेत्तं सुहुमसंपरायचरित्तारिया । से किं तं अहक्खायचरित्तारिया ?, अहक्खायचरित्तारिया दुविहा प०, तं०-छउमत्थअहक्खायचरित्तारिया य केवलिअहक्खायचरित्तारिया य, सेत्तं अहक्खायचरित्तारिया, सेत्तं चरित्तारिया, सेत्तं अणिहिपत्तारिया, सेत् कम्मभूमगा, सेत्तं गम्भवकंतिया, सेत्तं मणुस्सा । (मू० ३७) _ 'से किं तं' इत्यादि सुगम, यावद् 'अहवा चरित्तारिया पंचविहा पन्नत्ता तंजहा-सामाइअचरित्तारिया' इत्यादि, | नवरं पढमसमय अपढमसमय इति, ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणां प्रथमे समये वर्तन्ते ते प्रथमसमयाः, ततो द्वितीयादिषु समयेषु वर्तमाना अप्रथमसमयाः, तथा 'चरिमसमय अचरिमसमयः' इति ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणामन्त्यसमये वर्तन्ते ते चरमसमयाः, ये ततोर्खागू द्विचरमत्रिचरमादिषु समयेषुवतेन्ते ते अचरमाः।सामायिकादिचारित्राणां खरूपमिदम्-समो रागद्वेषरहितत्वाद आयो गमनं समायः एष चान्यासामIपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणांरागद्वेषरहितत्वात, समायेन निवृत्तं समाये भवं वा सामायिII कं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एव सामायिकं विनयादेराकृतिगणतया "विन-12 dain Education International For Personal & Private Use Only anww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy