SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. ३७ यादिभ्यः” (पा०५-४-३४) इत्यनेन स्वार्थिक इकण , तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः१ प्रज्ञापसामायिक तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थतःशब्दान्तरतश्च नानात्वं भजते,प्रथमं पुनरविशेषणात् सामान्यशब्द नापदे कएवावतिष्ठते सामायिकमिति,तच्च द्विधा-इत्वरं यावत्कथिकं च,तत्त्वरं भरतैरावतेषुप्रथमपश्चिमतीर्थकरतीर्थेष्वनारो कर्मा | नार्यजापितमहाव्रतस्य शैक्षकस्य विज्ञेयं,यावत्कथिकं प्रव्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्,तञ्च भरतैरावतभाविमध्यद्वा त्याद्यार्यविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनामवसेयं,तेषामुपस्थापनाया अभावात् , उक्तं मनुष्यसूत्रं च-"सबमिणं सामाइय छेयाइविसेसियं पुण विभिन्नं। अविसेसं सामाइय चियमिह सामन्नसन्नाए ॥१॥ सावजजोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥" ननु च इत्वरमपि सामायिकं करोमि भदन्त! सामायिकं यावज्जीवमित्येवं यावदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननु प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सावद्ययोगविरतिसभावात् , केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनं च परमविशुद्धिविशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद् भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्तौ, उक्तं च-"उन्निक्ख ॥६३ Jain Education intentional For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy