SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ मओ भंगो जो पुण तं चिय करेइ सुद्धयरं । सन्नामेत्तविसिहॅ सुहुमंपिव तस्स को भंगो ? ॥१॥" तथा छेदः पूर्वपर्या-18 यस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच द्विधा-सातिचारं निरतिचारं च, तत्र नि चारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् वर्द्धमानतीर्थ संक्रामतः पञ्चयामप्रतिपत्ती, सातिचारं यन्मूलगुणघातिनः पुनव्रतोचारणं, उक्तं च-'सेहस्स निरइयारं तित्थन्तरसंकमेव तं होजा। मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१॥" 'उभयं चेति' सातिचारं निरतिचारं च 'स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरतीर्थकाले । तथा परिहरणं परिहार:-तपोविशेषः तेन विशुद्धियस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाचारित्रमप्येवमुच्यते । इह नवको गणः-चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः तथाऽपि कल्पत्वात् तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते । निर्विशमानकानां चायं परिहारः-परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहि पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ। | १ परिहारिकाणां तु तपः जघन्यं मध्यम तथैवोत्कृष्टं । शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् ॥ १॥ तत्र जघन्यं ग्रीष्मे चतुर्थ षष्ठं |तु भवति मध्यमं । dain Education a For Personal & Private Use Only Finelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy