________________
प्रज्ञापनायाः मलयवृत्ती.
॥६४॥
अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छट्ठाई दसमचरिमगो होइ । वासासु अट्टमाई
१प्रज्ञापबारसपजन्तगो नेओ ॥३॥ पारणगे आयाम पंचसु अगहो दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया पइदिणं करेन्ति नापदे कएमेव आयाम ॥४॥ एवं छम्मासतवं चरित्रं परिहारगा अणुचरन्ति । अणुचरगे परिहारियपयट्ठिए जाव छम्मा- कर्मासा ॥५॥ कप्पट्टिएवि एवं छम्मासतवं करेइ सेसा उ। अणुपरिहारिगभावं वयंति कप्पट्टियत्तं च ॥६॥ एवेसो नार्यजाअट्ठारसमासपमाणो उ वण्णिओ कप्पो। संखेवओ विसेसो विसेससुत्ताउ नायवो ॥७॥ कप्पसमत्तीऍ तयं जिणक- त्याद्यार्यप्पं वा उविति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥ ८॥ तित्थयरसमीवासेवगस्स पासे व नो उ मनुष्यसूत्र
३७ अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ॥९॥ अथ एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भव___अष्टमं तु उत्कृष्टमित: शिशिरे प्रवक्ष्यामि ॥२॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षासु अष्टमादि| | द्वादशपयेतकं ज्ञेयं ॥ ३॥ पारणके आचाम्लं भिक्षायां च पञ्चानां ग्रहः द्वयोरभिप्रहः । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचाम्ल ॥ ४॥ एवं षण्मासान् तपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता यावत्षण्मासान् ॥ ५॥ कल्पस्थि
॥ ६ ॥ लातोऽप्येवं षण्मासांस्तपः करोति शेषाश्च । अनुपरिहारिकभावं ब्रजन्ति कल्पस्थितत्वं च ॥६॥ एवं एषोऽष्टादशमासप्रमाणस्तु वाणतःगा। | कल्पः । सद्धेपतो विशेषो विशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ तं ( परिहारं ) जिनकल्पं वोपयन्ति गच्छं वा । प्रतिपद्यमानकाः पुन-10 र्जिनसकाशात्प्रपद्यन्ते ॥८॥ तीर्थकरसमीपासेवकस्य पार्श्वे न पुनरन्यस्य । एतेषां यचरणं परिहारविशुद्धिकं तत्तु ॥ ९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org