________________
प्रज्ञापना
याः मलयवृत्ती.
॥१०५॥
सनत्कुमारकल्पे 'सपक्खि सपडिदिसं'ति समानाः पक्षाः-पूर्वापरदक्षिणोत्तररूपाः पार्था यस्मिन् दूरमुत्पतने
२ स्थानतत्सपक्षं 'समानस्य धर्मादिषु चेति समानस्य सभावः 'सपडिदिसिं'ति समानाःप्रतिदिशो-पिदिशो यत्रा तत् ।
पदे ईशासप्रतिदिक ॥ सामानिकसंग्रहणीगाथा 'चउरासीई' इत्यादि, सौधर्मेन्द्रस्य चतुरशीतिः सामानिकसहस्राणि ईशाने-18
नादिस्थान्द्रस्याशीतिः सनत्कुमारेन्द्रस्य द्वासप्ततिः माहेन्द्रदेवराजस्य सप्ततिः ब्रह्मलोकेन्द्रस्य षष्टिः लान्तकेन्द्रस्य पञ्चाशत् 18
नंसू. ५३ महाशुक्रेन्द्रस्य चत्वारिंशत् सहस्रारेन्द्रस्य त्रिंशत् आनतप्राणतेन्द्रस्य विंशतिः आरणाच्युत्तेन्द्रस्य दश सामानिकसह-18 साणि, अवतंसकाश्चातिदेशेनोक्ता इति दुरवबोधाः ततो विनेयजनानुग्रहार्थं वैविक्त्येन मूलत आरभ्योपदयन्तेसौधर्मे पूर्वस्यामशोकावतंसकः दक्षिणतः सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरतश्तावतंसकः मध्ये सौधर्मावतंसकः, एवं पूर्वादिक्रमेण ईशाने अङ्कावतंसकः स्फटिकावतंसको स्नावतंसको जातरूपावतंसकः मध्ये ईशानावतंसकः, सनत्कुमारे अशोकसप्तपर्णचंपकचूतसनत्कुमारावतंसकाः, माहेन्द्रे अङ्कस्फटिकरनजातरूपमाहेन्द्रावतंसकाः, ब्रह्मलोके अशोकसप्तपर्णचम्पकचूतब्रह्मलोकावतंसकाः, लान्तके अङ्कस्फटिकरत्नजातरूपलान्तकावतंसकाः, महाशुक्रे अशोकसप्तपर्णचम्पकचूतमहाशुक्रावतंसकाः, सहस्रारे अङ्कस्फटिकरत्नजातरूपसहस्रारावतंसकाः, प्राणते N ॥१०५॥ अशोकसप्तपर्णचम्पकचूतप्राणतावतंसकाः, अच्युते अङ्कस्फटिकरत्नजातरूपअच्युतावतंसका इति ॥ अवेयकसूत्रे 'समिट्ठिया' समा ऋद्धिर्येषां ते समर्द्धिकाः, एवं 'समज्जुइया' इत्याद्यपि भावनीयं, 'अजिंदा' इति न विद्यते इन्द्रः
dain Education International
For Personal & Private Use Only
www.janelibrary.org