________________
ता?, कहि णं भंते ! उवरिमगेविजए देवा परिवसंति?, गोयमा ! मज्झिमगेविजगाणं उप्पि जाव उप्पइत्ता एत्थ णं उवरिमगेविजगाणं तओ गेविजगविमाणपत्थडा पन्नत्ता पाईणपडीणायया सेसं जहा हेडिमगेविजगाणं, नवरं एगे विमाणावाससए भवन्तीतिमक्खायं, सेसं तहेव भाणियत्वं जाव अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो ! । एकारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥१४९।। कहि णं भंते ! अणुत्तरोववाइयाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! अणुत्तरोववाइया देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डू चंदिममूरियगहगणनक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड्डे दूरं उप्पइत्ता सोहम्मीसाणसणंकुमार जाव आरणअचुयकप्पा तिनिअट्ठारसुत्तरे गेविजगविमाणावाससए वीइवइत्ता तेण परं दूरंगया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसिं पंच अणुत्तरा महइमहालया महाविमाणा पन्नत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए सबढसिद्धे, ते णं विमाणा सबरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासाइया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं अणुत्तरोववाइयाणं देवाणं पज्जतापजत्ताणं ठाणा पन्नता, तिसुवि लोगस्स असंखेज्जइभागे, तत्थ णं बहवे अणुचरोववाइया देवा परिवसंति, सव्वे समिड्डिया सवे समबला सवे समाणुभावा महासुक्खा अर्णिदा अप्पेस्सा अपुरोहिया अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो!॥ (मू०५३)
OPOS923299999OOODase
Jain Educati
o
n
For Personal & Private Use Only
inelibrary.org