________________
अधिपतिर्येषां ते अनिन्द्राः 'अपेस्सा' इति न विद्यते प्रेष्यः-प्रेष्यत्वं येषा ते अप्रेष्याः 'अपुरोहि या' इति न । विद्यते पुरोहितः-शान्तिकर्मकारी येषां अशान्तेरभावात् ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ॥
कहि णं भंते ! सिद्धाणं ठाणा प० कहि णं भंते ! सिद्धा परिवसंति ?, गोयमा ! सबढसिद्धस्स महाविमाणस्स उवरिल्लाओ थूभियग्गाओ दुवालस जोयणे उहुं अबाहाए पत्थ णं ईसीपब्भारा णाम पुढवी पन्नत्ता, पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साई दोन्नि य अउणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता, ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभाए अहजोयणिए खेते अट्ट जोयणाई बाहल्लेणं पनत्ते, तओ अणंतरं च णं मायाए मायाए पएसपरिहाणीए परिहायमाणी परिहायमाणी सत्वेसु चरमंतेसु मच्छियपत्ताओ तणुययरी अंगुलस्स असंखेजइभागं बाहल्लेणं पन्नत्ता, ईसीपब्भाराए णं पुढवीए दुवालस नामधिज्जा पत्रता, तंजहा-ईसि इ वा ईसीपब्भारा इ वा तणू इ वा तणुतणू इ वा सिद्धित्ति वा सिद्धालए वा मुत्तित्ति वा मुत्तालए इ वा लोयग्गेत्ति वा लोयग्गभियत्ति वा लोयग्गपडिवुझणा इ वा सव्वपाणभूयजीवसत्तसुहावहा इ वा, ईसीपब्भाराणं पुढवी सेया संखदलविमलसोत्थियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सबज्जुणसुवनमई अच्छा. सहा लण्हा घटा महा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासाईया दरिसणिज्जा
Eeeeeeeeeeeeeeeeees
Jain Education
anal
For Personal & Private Use Only
1%
enelibrary.org