SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना सुगम, जघन्यस्थितिकमनुष्यसूत्रे 'दोहिं अन्नाणेहि' इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुताज्ञानरूपाभ्यां षट्स्थानप- ५ पर्यायया: मल- तितता वक्तव्या, न तु ज्ञानाभ्यां, कस्मादिति चेत् १, उच्यते, जघन्यस्थितिका मनुष्याः संमूछिमाः, संमूछिम- पदे नारयवृत्ती. मनुष्याश्च नियमतो मिथ्यादृष्टयः, ततस्तेषामज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अन्नाणा'| कादिजीइति, उत्कृष्टस्थितिका हि मनुष्यास्त्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायुषो। वपर्यायाः ॥१९५॥ वैमानिकेषु बद्धायुषस्तदा सम्यक्त्वलाभात् द्वे ज्ञाने लभ्यते अवधिविभको चासङ्ख्येयवर्षायुषां न स्त इति त्रीणि सू.११७ ज्ञानानि त्रीण्यज्ञानानीति नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजघन्योत्कृष्टावगाहनमनुष्यसूत्रमिव भावनीयं, जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिको हि जीवो नियमादवधिमनःपर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात् , अन्यथा जघन्याभिनिबोधिकज्ञा नत्वायोगात् , ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतज्ञानपर्यवैाभ्यां दर्शनाभ्यां च षट्४ स्थानपतिततोक्ता, उत्कृष्टाभिनिबोधिकसूत्रे 'ठिईए तिट्ठाणवडिए' इति उत्कृष्टाभिनिवोधिको हि नियमात्सङ्खये-18 यवर्षायुः, असत्येवर्षायुषः तथाभवखाभाब्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात् , सत्येयवर्षायुषश्च प्रागुक्तर स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वजघन्योऽवधिर्यथोक्तखरूपो मनुष्याणां पारभविको न भवति, किं तु तद्भवभावी, सोऽपि च पर्याप्तावस्थायां, अपर्या-12 ॥१९५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy