SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥ ८३ ॥ तीसु जोयणसहस्सेसु एत्थ णं तमतमापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं पंचदिसि पंच अणुत्तरा महइमहालया महानिरया प०, तं० – काले महाकाले रोरुए महारोरुए अपरट्ठाणे, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिआ निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सहाणेणं लोयस्स असंखेज्जइभागे तत्थ णं बहवे तमतमापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं प० समणाउसो !, ते णं निश्च भीता निश्चं तत्था निचं तसिया निच्चं उद्विग्गा निचं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति ।। आसीयं बत्तीसं अट्ठावीसं च हुंति वीसं च । अट्ठारससोलसगं अट्टुत्तरमेव हिडिमिया ॥ १ ॥ अद्दुत्तरं च तीसं छवीसं चैव सयसहस्सं तु । अट्ठारस सोलसगं चउद्दसमहियं तु छडीए ॥ २ ॥ अद्धतिवन्नसहस्सा उवरिमहे जिऊण तो भणियं । मज्झे तिसहस्सेसुं होन्ति उ नरगा तमतमाए ॥ ३ ॥ तीसा य पनवीसा पन्नरस दसेव सयसहस्साइं । तिन्नि य पंचूणेगं पंचैव अणुत्तरा नरगा ॥ ४ ॥ ( सू० ४३ ) तदेवं सामान्यतो नैरयिकसूत्रं व्याख्यातं, एवं रत्नप्रभादिविषयाण्यपि सूत्राणि यथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात्, केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः, Jain Education International For Personal & Private Use Only २ स्थानपदं रत्नप्रभादिनार - कस्थानं सू. ४३ - ॥ ८३ ॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy