________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥५
॥
तं.-सजोगिकेवलिखीणकसायवीयरायदंसणाय रिया य अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य ।से किं तं | १ प्रज्ञापसजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया ?, सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया दुविहा प०, तं- नापदे मपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणा [य] नुष्यप्रज्ञा. रिया य, अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरायदंसणाय रिया य अचरिमसमयसजोगिकेवलिखीणकसायवी- (सू.३७) यरायदंसणा [य] रिया य । सेत्तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया । से किं तं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया?, अजोगिकेवलिखीणकसायवीयरायदंसणा [य रिया दुविहा प०, तं०-पढमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा[य]रिया य अचरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया य, सेत्तं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया, सेतं केवलिखीणकसायवीयरायदंसणा [य] रिया, सेत्तं खीणकसायवीयरायदंसणा [य रिया, सेत्तं दसणा [य रिया ॥
सुगम, नवरं 'रायगिहमगह' इत्यादि, राजगृहं नगरम् , मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, ॥५७॥ भावार्थस्त्वयम्-१ मगधेषु जनपदेषु राजगृह नगरम् , २ अङ्गेषु चम्पा ३ वङ्गेषु तामलिप्ती ४ कलिङ्गेषु काञ्चनपुरं ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिकं ९ पाञ्चालेषु काम्पिल्यं, १० जङ्गलेषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org