________________
परायदसणा [य]रयाय अचरिमसमयउपसंतकसायवीयरायदंसणा या रिया य । से कितं खीणकसायवीयरायदसणापरमा, खाणकसायवीयरायदंसणा [य रिया दुविहा प०,०-छउमत्थखीणकसायवीयरायदसणा [य] रिया य केवलिखीणकसायवीयरायदंसणा [य] रिया य । से किं तं छउमत्थखीणकसायवीयरायदसणा रया छउमत्थखीणकसायवीयरायदंसणायरिया दविहा प०, तं०-सयंबद्ध उमत्थखीणकसायवीयरायदसणा [यरया य बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा[य] रिया य. से किं तं सर्यबद्धछउमत्थखीणकसायवीयरायदसणा[य] रिया , सयंबुद्धछउमत्थखीणकसायवीयरायदसणा [य] रिया दुविहा प०, तं०-पढमसमयसयबुद्धछउमत्य खीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदसणा[य] रया या अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणा यारिया य अचरिमसमयसयंबुद्धछउमत्थखाणकसायवायरायदसणा [य] रियाय, से तं सयंबुद्धछउमत्थखीणकसायवीयरायदंसणायरिया।से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा य रिया , बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा या रिया दविहा प०, त-पढमसमयबुद्धबा. हियखीणकसायवीयरायदंसणारिया य अपढमसमयबद्धबोडियछउमस्थखीणकसायवीयरायदंसणा [य] रिया य, अहवा चारमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदसणा [यरिया य अचरिमसमयबद्धबोहियछउमत्थखीणकसायवीयरायदसणा [य] रिया य, सेत्तं बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा[य] रिया, सेत् छउमत्थखीणकसायवीयरायदसणा [यरिया । से किं तं केवलिखीणकसायवीयरायदंसणा [य] रिवा?, केवलिखीणकसायवीयरायदंसणा [य] रिया दुविहा प०,
Jain Education memonal
For Personal & Private Use Only
ww.jainelibrary.org