________________
इति यावन्तं कालमिन्द्रियैरुपयुक्त आस्ते तावत्काल इन्द्रियोपयोगाद्धा । 'कतिविहा णं भंते ! ओगाहणा पण्णत्ता' इति कतिविधं-कतिप्रकारं भदन्त ! इन्द्रियैरवग्रहणं-परिच्छेदः प्रज्ञप्तः। एतत्सामान्यतः पृष्टं. सामान्यं च विशेपनिष्ठमतोऽपायादिविशेषविषयाणि सूत्राण्याह
कतिविधे णं भंते ! इंदियअवाए पं०?, गो०! पंचविधे इंदियअवाए पं०, तं०-सोर्तिदियअवाए जाव फासिंदियअवाए, एवं नेरइयाणं जाव वेमाणियाणं, नवरं जस्स जइ इंदिया अस्थि । कतिविहा णं भंते ! ईहा पं० १, गो०! पंचविहा ईहा पं०, तं०-सोतिंदियईहा जाव फासिंदियईहा, एवं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया ८ । कतिविधे णं भंते ! उग्गहे पं० १, गो०! दुविहे उग्गहे पं०, तं०-अत्थोग्गहे य वंजणोग्गहे य । वंजणोग्गहे णं भंते! कतिविधे पं०१, गो! चउविधे पं०, तं०-सोतिदियवंजणोग्गहे घाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवं० । अत्थोग्गहे णं भंते ! कतिविधे पं० १, गो०! छविहे पं०, तं०-सोतिंदियअत्थोवग्गहे चक्खिदियअ० जिभिदियअ० फासिंदियअ० नोइंदियअत्थो । नेरइयाणं भंते ! कतिविहे उग्गहे पण्णत्ते ?, गो०! दुविहे पं०, तं०-अत्थोग्गहे य वंजणोग्गहे य, एवं असुरकुमाराणं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कतिविधे उग्गहे, पं० १, गो०! दुविधे उग्गहे पं०-अत्थोग्गहे य वंजणोवग्गहे य । पुढविकाइयाणं भंते! वंजणोग्गहे कतिविधे पं०१ गो! एगे फासिंदियवंजणोग्गहे पं० । पुढविकाइयाणं भंते ! कतिविधे अत्थोग्गहे पण्णत्ते ?, गो! एगे फासिंदियअत्थोग्गहे पं०, एवं जाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org