________________
पज्जत्तगाणं ठाणा प०१, गोयमा! उहलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सत्वेसु चेव जलासएसु जलठाणेसु एत्थ णं चउरिंदियाणं पजत्तापजत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जहभागे, सहाणेणं लोयस्स असखज्जइभागे । कहिणं भंते ! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा प०१, गोयमा! उद्दलोयस्स तदेकदेसभाए अहोलोयस्स तदेकदेसभाए तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरसु सरपतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवसु समुद्देसु सवेसु चेव जलासएसु जलठाणेसु एत्थ णं पंचिंदियाणं पज्जत्तापजत्ताणं ठाणा प०, उववाएण लोयस्स असंखेजइभागे, समुग्धा
एणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे ॥ (मू०४१) MI एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्राण्वपि भावनीयानि, नवरं द्वीन्द्रियादयो बहवो जलसंभूताः
शङ्कप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि, तथा ऊर्द्धलोके तदेकदेशभागे-मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे(शभागे)-अधोलौकिकग्रामकृपतडागादिषु, शेषमुपयुज्य खयं परिभावनीयम् ॥ अधुना पर्यासापर्याप्सनैरयिकस्थानप्ररूपणार्थमाह
Jain Education
na
For Personal & Private Use Only
wonlaigainelibrary.org