SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मलय० वृत्ती. २ स्थानपदे विकलेन्द्रिय| स्थान सू. ४० ॥७८॥ सूक्ष्मनिगोदेषु आयुर्वड्वा पर्यन्ते मारणान्तिकसमुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा बादरनिगोदपर्याप्तायुरधाप्यक्षीणमिति बादरपर्याप्सनिगोदा एव समुद्घातगताश्च सकललोकव्यापिनश्चेति समुद्घातेन सर्वलोके, खस्थानेन लोकस्यासंख्येयतमे भागे, घनोदध्यादीनां सर्वेषामपि समुदितानां लोकस्यासंख्येयभागमात्रवर्तित्वात् , शेषं सुगमं ॥ (ग्रन्थाग्रं २०००) कहि णं भंते ! बेइंदियाणं पज्जत्तापजत्तगाणं ठाणा प० १, गोयमा ! उड्डलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सबसु चेव जलासयेसु जलठाणेसु एत्थ णं बेइंदियाणं पजतापजत्तगाणं ठाणा प०, उववाएणं लोगस्स असंखेजहभागे, समुग्धाएणं लोगस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! तेइंदियाणं पजतापजत्तगाणं ठाणा प०?, गोयमा! उड्डलोए तदेकदेसभाए अहोलोए तदेक्कदेसभाए तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सवेसु चेव जलासएसु जलठाणेसु एत्थ णं तेइंदियाणं पजत्तापजत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेअइभागे समुग्धाएणं लोयस्स असंखेजहभागे सहाणेणं लोयस्स असंखेजहभागे । कहि णं भंते ! चरिंदियाणं पज्जत्ता ॥७८॥ Jain Educati o nal For Personal & Private Use Only V inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy