________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥७९॥
कहि णं भंते ! नेरइयाणं पज्जत्तापजत्ताणं ठाणा प०१, कहि णं भंते ! नेरइया परिवसन्ति ?, गोयमा ! सहाणेणं २ स्थानसत्तसु पुढवीसु, तं०-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए, एत्थ पदे विकणं नेरइयाणं चउरासीइ निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्प- लेन्द्रियसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललित्ताणुलेवण- सामान्यतला असुइवीसा परमदुब्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ पञ्चेन्द्रियएत्थ णं नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइ- नारकस्थाभागे, सहाणेणं लोयस्स असंखेजइभागे, एत्थ णं बहवे नेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा । | ने (सू. उत्तासणगा परमकण्हा वन्नेणं प० समणाउसो, ते णं तत्थ निच्चं भीता निच्चं तत्था निच्चं तसिया निचं उक्विग्गा निच्चं ४१-४२ परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति (सू० ४२)
'कहि णं भंते ! नेरइयाणं' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि?, एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते-'कहि णं' इति कस्मिन् प्रदेशे 'णं' इति वाक्यालंकृतौ नैरयिकाः परिवसन्ति ?, भगवानाह-'गोयमा' इत्यादि, गौतम ! स्वस्थानेन सप्तसु पृथिवीषु, ता एव नामग्राहमाह-'त०रयणप्पभाए' इत्यादि, गतार्थ, 'एत्थ णं' इत्यादि, अत्र-एतासु सप्तसु पृथिवीषु नैरयिकाणां सर्वसंख्यया चतु-18
॥७९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org