________________
प्रज्ञापनायाः मलय० वृत्ती.
Feeeeeeeeeeee
॥११॥
यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखै- ३अल्परावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः
बहुत्वपदे पूर्वस्यां दिशि सङ्खयेयगुणाः, पूर्व विदेहाना भरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतया तद्गतमनुष्याणामपि सङ्खयेयगुण-18
नारका
दीनां पत्वात् तेषां च सर्वकालं सिद्धिभावात् , तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहु
|ञ्चानामल्यात् । गतं दिगद्वारं ॥ इदानीं गतिद्वारम् , तत्रेदमादिसूत्रम्
ष्टानांचाएएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति समासेणं कतरे कतरेहितो अप्पा वा ल्प.सू.५७ बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा सवत्थोवा मणुस्सा नेरइया असंखेजगुणादेवा असंखेजगुणा सिद्धा अणंतगुणा तिरिक्खजोणिया अणंतगुणा ।। एएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणीणीणं मणुस्साणं मणुस्सीणं देवाणं देवीणं सिद्धाण य अहगति समासेणं कतरे कतरोहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवाओ मणुस्सीओ, मणुस्सा असंखेजगुणा, नेरइया असंखेजगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा । असंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा ॥ दारं २॥ (सू० ५७) | ॥११९॥
सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात् , स च षण्णवतिच्छेदनकदायी राशिरग्रे दर्शयिष्यते, तेभ्यो नैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org