SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. Feeeeeeeeeeee ॥११॥ यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखै- ३अल्परावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः बहुत्वपदे पूर्वस्यां दिशि सङ्खयेयगुणाः, पूर्व विदेहाना भरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतया तद्गतमनुष्याणामपि सङ्खयेयगुण-18 नारका दीनां पत्वात् तेषां च सर्वकालं सिद्धिभावात् , तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहु |ञ्चानामल्यात् । गतं दिगद्वारं ॥ इदानीं गतिद्वारम् , तत्रेदमादिसूत्रम् ष्टानांचाएएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति समासेणं कतरे कतरेहितो अप्पा वा ल्प.सू.५७ बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा सवत्थोवा मणुस्सा नेरइया असंखेजगुणादेवा असंखेजगुणा सिद्धा अणंतगुणा तिरिक्खजोणिया अणंतगुणा ।। एएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणीणीणं मणुस्साणं मणुस्सीणं देवाणं देवीणं सिद्धाण य अहगति समासेणं कतरे कतरोहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवाओ मणुस्सीओ, मणुस्सा असंखेजगुणा, नेरइया असंखेजगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा । असंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा ॥ दारं २॥ (सू० ५७) | ॥११९॥ सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात् , स च षण्णवतिच्छेदनकदायी राशिरग्रे दर्शयिष्यते, तेभ्यो नैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy