________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२७६॥
ओहिया तेयाकम्मगा । बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं० १, गो० ! दु० तं० - बद्धे० मुके०, तत्थ णं जे ते बद्धेलगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेचतो असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासिणं सेढिणं विक्खंभसूई असंखेज्जाओ जोयणकोडा कोडिओ असंखेज्जाई सेटिवग्गमूलाई ।
असुरकुमाराणामौदारिकशरीराणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्ख्येयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति, तत्र कालसूत्रं प्राग्वत्, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, ताश्च श्रेणयः प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपि प्रतरासङ्ख्येयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह - 'तासि ण' मित्यादि, तासां श्रेणीनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सङ्ख्येयो भागः, किमुक्तं भवति ? - अनुलमात्रक्षेत्र प्रदेश राशेरसत्कल्पनया षट्पञ्चादशदधिकशतद्वयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणं तस्य सङ्ख्येयतमे भागे यावन्त आकाशप्रदेशा असत्कल्पनया पञ्च षड् वा तावत्प्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसा - तव्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्ख्येयगुणहीना, तथाहि — नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भ सूचिरङ्गुलप्रथमवर्गमूलं द्वितीय वर्गमूलप्रत्युत्पन्नं यावद्र भवति तावत्प्रदेशात्मिका द्वितीयं च वर्गमूलं तत्त्वतोऽसङ्ख्यातप्रदेशात्मकं ततोऽसङ्ख्ये यगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणां च सूचिरमीषा त्वङ्गुलप्रथमवर्गमूलसङ्ख्ये
Jain Education International
For Personal & Private Use Only
१२ शरी
रपदं
॥२७६॥
www.jainelibrary.org