SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ हनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्यावगाहनाया जघन्यतोऽङ्गुलासङ्येयभागादारभ्योत्कर्षतः पञ्चानां धनःशतानामवाप्यमानत्वात् , 'अजहन्नुकोसठिइएवि एवं चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तथा वक्तव्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च. नवरमयं विशेषः-जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहितं अत्र तु 'खस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रभ्य आरभ्योत्क तः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात् , जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं 'जस्स नाणा तस्स अन्नाणा नत्थि'त्ति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति, यतः सम्यग्दृष्टज्ञानानि मिथ्यारष्टेरज्ञानानि, सम्यग्दृष्टित्वं च मिथ्याष्टित्वोपमर्दैन भवति मिथ्याष्टित्वमपि सम्यग्दृष्टित्वोपमर्दैन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भावे ज्ञानाभावः, तत उक्तं-'जहा नाणा तहा अन्नाणावि भाणियबा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेष पाठसिद्धं । जहन्नोगाहगाणं भंते ! असुरकुमाराणं केवइया पजवा पन्नत्ता?, गोयमा! अणंता पन्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ जहन्नोगाहगाणं असुरकुमाराणं अणंता पजवा पन्नत्ता!, गोयमा! जहन्नोगाहणए असुरकुमारे जहन्नोगाहणस्स असुरकुमारस्स दवट्ठयाए तुल्ले पएसयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईए चउट्ठाणवडिए वनाईहिं छट्ठाणवडिए आभिणिबोहियनाण सुयनाण. ओहिनाणपज्जवेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहि य छहाणवडिए, एवं उकोसोगाहणएवि, एवं अजहन्नमणुकोसो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy