________________
५ पर्याय
प्रज्ञापनायाः मलय०वृत्ती.
॥१८८॥
नरकेषूत्पद्यते तस्य तदानीं विभङ्गज्ञानं नास्तीति जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि द्वे त्रीणि वेति, उत्कृष्टावगाहनसूत्रे स्थित्या हानी वृद्धौ च द्विस्थानपतितत्वं, तद्यथा-असङ्ख्येयभागहीनत्वं वा सङ्ख्येयभागहीनत्वं वा. तथा असत्येयभागाधिकत्वं वा सहयेयभागाधिकत्वं वा न तु सङ्ख्येयासङ्ख्येयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, उत्कृष्टावगाहना हि नैरयिकाः पञ्चधनुःशतप्रमाणाः, ते च सप्तमनरकपृथिव्यां, तत्र जघन्या स्थितिः द्वाविंशतिः सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्ख्येयसङ्ख्येयभागहानिवृद्धी एव घटेते न त्वसङ्ख्येयसोयगुणहानिवृद्धी, तेषां चोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि, न भजनया, भजनाहेतोः संमूञ्छिमासज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसंभवात् , अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःस्थानपतितत्वं तदेवं-अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङ्गलासयेयभागात्परतो मनाक बृहत्तरामुलासहयेयभागादारभ्य यावदङ्गुलासयेयभागन्यूनानि पञ्चधनुःशतानि तावदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातश्चतुःस्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता. दशवर्षसहस्रेभ्य आरभ्योत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात, जघन्यस्थितिसत्रे अवगाहनया चतःस्थानपतितत्वं तस्यामवगाहनायां जघन्यतोऽङ्खला सङ्ख्ययभागादारभ्योत्कषेतः ससानां धनुषामवाप्यमानत्वात. अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कतया दृष्ट. व्यानि, समूच्छिमासज्ज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानामपर्याप्तावस्थायां विभङ्गस्याभावात्, उत्कृष्टस्थितिचिन्तायामवगा
पदे जघन्यावगा| हनादीनां नैरयिकाणांपर्यायाः सूत्रं १११
॥१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org