________________
णवडिए, एवं उक्कोसाभिणिबोहियनाणीवि, अजहन्नमणुक्कोसाभिणिवोहियणाणीवि एवं चेव, णवरं आभिणिबोहियनाणपजवेहिं सहाणे छहाणवडिए, एवं सुयनाणी ओहिनाणीवि, नवरं जस्स नाणा तस्स अन्नाणा नत्थि, जहा नाणा तहा अन्नाणावि भाणियवा, नवरं जस्स अन्नाणा तस्स नाणा न भवंति । जहन्नचक्खुदसणीणं भंते ! नेरइयाणं केवइया पञ्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणडेणं भंते ! एवं वुच्चइ जहन्नचक्खुदंसणीणं नेरइयाणं अणंता पज्जवा पन्नत्ता ?, गोयमा ! जहन्नचक्खुदंसणीणं नेरइए जहन्नचक्खुदंसणिस्स नेरइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं छहाणवडिए चक्खुदंसणपजवेहिं तुल्ले अचक्खुदंसणपञ्जवेहिं ओहिदसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुकोसचक्खुदंसणीवि एवं चेव, नवरं सहाणे छहाणवडिए, एवं अचक्खुदंसणीवि ओहिदंसणीवि । (सूत्रं १११) 'जहन्नोगाहणाणं भंते !' इत्यादि, सुगम नवरं 'ठिईए चउट्ठाणवडिए' इति जघन्यावगाहनो हि दशवर्षसहस्राणिस्थितिकोऽपि भवति रत्नप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उपपद्यते स्थित्या चतुःस्थानपतितता, तिहिं नाणेहिं तिहिं अन्नाणेहिंति इह यदा गर्भव्युत्क्रान्तिकसज्ञिपञ्चेन्द्रियो नरकेषूत्पद्यते तदा स नारकायुःसंवेदनप्रथमसमय एव पूर्वगृहीतौदारिकशरीरपरिशादं करोति तस्मिन्नेव समये सम्यग्दृष्टेस्त्रीणि ज्ञानानि मिथ्यादृष्टेस्त्रीण्यज्ञानानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसंघातं करोति, यस्तु संमूछिमासज्ञिपञ्चेन्द्रियो
aeeeeeeeeeeeeeeeeee
dain Education International
For Personal & Private Use Only
www.jainelibrary.org