________________
प्रज्ञापनायाः मलयवृत्ती.
॥१९४॥
पण्मासावशेषायुर्वैमानिकेषु बद्धायुष्को भवति तदा तस्य व ज्ञाने लभ्येते अत उक्तं वे ज्ञाने द्वे अज्ञाने इति, अज-11५ पर्यायघन्योत्कृष्टस्थितिकतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणवडिए' इति अजघन्योत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियः पदे नारसङ्ख्येयवर्षायुष्कोऽपि लभ्यते असङ्ख्येयवर्षायुष्कोऽपि समयोनत्रिपल्योपमस्थितिकः ततश्चतुःस्थानपतितः, जघन्या
कादिजीमिनिबोधिकतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणवडिए' इति, असङ्ख्येयवर्षायुषोऽपि हि तिर्यपञ्चेन्द्रियस्य खभूमि-18|
वपर्यायाः कानुसारेण जघन्ये आभिनिबोधिकश्रुतज्ञाने लभ्येते ततः सङ्ख्येयवर्षायुषोऽसज्जयेयवर्षायुषश्च जघन्याभिनिबोधिकश्रु
सू. ११७ तज्ञानसंभवाद् भवन्ति स्थित्या चतुःस्थानपतिताः, उत्कृष्टाभिनिबोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतिता वक्तव्याः, यत इह यस्योत्कृष्ट आभिनिबोधिकश्रुतज्ञाने स नियमात सयवर्षायुष्कः सङ्ग्येयवर्षायुष्कश्च स्थित्यापि त्रिस्थानपतित एव यथोक्तं प्राक, अवधिसूत्रे विभङ्गसूत्रेऽपि स्थित्या त्रिस्थानपतितः किं कारणम् इति चेत्, उच्यते, असवे| यवोंयुषोऽवधिविभङ्गासंभवात् , आह च मूलटीकाकारः 'ओहिविभङ्गेसु नियमा तिढाणवडिए, किं कारणं ,
भन्नइ, ओहिविभङ्गा असंखेजवासाउयस्स नत्थि'त्ति जघन्यावगाहनमनुष्यसूत्रे 'ठिईए तिहाणवडिए' इति तिर्यक|पञ्चेन्द्रियवत्, मनुष्योऽपि जघन्यावगाहनो नियमात् सङ्ख्येयवर्षायुष्कः, सक्येयवर्षायुष्कश्च स्थित्या त्रिस्थानपतित एवेति 'तिहिं नाणेहिं' इति, यदा कश्चित् तीर्थकरोऽनुत्तरोपपातिकदेवो वा अप्रतिपतितेनावधिज्ञानेन जघन्यायामवगाहनायामुत्पद्यते तदाऽवधिज्ञानमपि लभ्यते इतीह त्रिभिर्जानैरित्युक्तं. विभङ्गज्ञानसहितस्तु नरकादुत्तो जघ
अन्यावगाहनो नियमात् सातदेयो वा अप्रतिपतितनाव नरकादुवृत्तो जघ-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org