________________
प्रज्ञापनाया: मलयवृत्ती.
४ स्थितिपदे वैमा| निकस्थि|तिः सू.
१०२
॥१७८॥
गोयमा ! जहन्नेणं एगुणतीसं सागरोवमाई उक्कोसेणं तीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एगृणतीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ उवरिमउवरिमगेवेजगदेवाणं पुच्छा गोयमा ! जहन्नेणं तीसं सागरोवमाई उक्कोसेणं एकतीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं तीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं एकतीसं सागरोवमाई अंतोमुहत्तूणाई॥ विजयवेजयंतजयंतअपराजितेसु णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एकतीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहत्तूणाई। सबसिद्धगदेवाणं भंते ! केवइयं कालं ठिई पनत्ता, गोयमा ! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाई ठिई पन्नत्ता, सबसिद्धगदेवाणं अपजत्तयाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, सबढसिद्धगदेवाणं पञ्जत्तयाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! अजहन्नमणुकोसं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई ठिई पण्णत्ता ॥ (मू० १०२) पनवणाए भगवईए चउत्थं ठिइपदं समत्तं ॥
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्थं स्थित्याख्यं पदं समाप्तम् ॥
॥१७८॥
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org