________________
eeee
प्रज्ञापनायाः मलय. वृत्ती.
॥१६९॥
णवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तगअहेसत्तमपुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता १, गोयमा ! ४ स्थितिजहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई (मू० ९४)
पदे सामाइदानीं चतुर्थमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्धारिता,
न्यपर्याअस्मिंस्तु तयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानां जन्मतः प्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छि
तापयांप्तनमवस्थानं तच्चिन्त्यते, अनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्-'नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता' इति,
रत्नप्रभानैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, तत्र स्थीयते-अवस्थीयते अनया आयुःकानुभूत्येति स्थितिः,8
दीनां स्थितिरायुःकर्मानुभूति वनमिति पर्यायाः, यद्यप्यत्र जीवन मिथ्यात्वादिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणी
स्थितिः
सू. ९४ यादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायुःकर्मानुभूतिः, तथाहि-यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाश्रयो नारकत्वपर्यायस्तथापि नारकायुःप्रथमसमयसंवेदनकाल एव तन्निबन्धनं नारकक्षेत्रमप्राप्तोऽपि नारकस्य (त्व) व्यपदेशं लभते, तथा च मौनीन्द्र प्रवचनम्-"नेरेइए णं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ नो अनेरइए नेर
॥१६॥ १ नैरयिको भदन्त ! नैरयिकेषु उत्पद्यतेऽनैरयिको नैरयिकेषु. उत्पद्यते ?, गौतम ! नैरयिको नैरयिकेषु उत्पद्यते नो अनैरयिको नैर|यिकेषु उत्पद्यते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org