SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ इएसु उववजह" इत्यादि, ततः सैवायुःकर्मानुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते, अत्र निर्वचनमाह'गोयमे'त्यादि, एतच पर्याप्तापर्याप्त विभागाभावेन सामान्यतः उक्तं यदा तु पर्याप्तापर्याप्तविभागेन चिंता, तदेदं सूत्रम्-'अपजत्तनेरइयाणं भंते!' इत्यादि, इह अपर्याप्ता द्विविधाः-लब्ध्या करणैश्च, तत्र नैरयिकदेवा असङ्ख्येयव युषस्तिर्यग्मनुष्याः करणैरेवापर्याप्ताः, न लब्ध्या, लब्ध्यपर्याप्तकानां तेषु मध्ये उत्पादासंभवात् , तत एते उपपा18|तकाल एव करणैः कियन्तं कालमपर्याप्ता द्रष्टव्याः, शेषास्तु तिर्यग्मनुष्या लब्ध्याऽपर्याप्साः उपपातकाले च, उक्तं च-"नारंगदेवा तिरिमणुयगन्भजा जे असंखवासाऊ । एए अप्पजत्ता उववाए चेव बोद्धचा ॥१॥ सेसा य तिरिमणुया लद्धिं पप्पोववायकाले य । दुहओविय भयइयचा पजत्तियरे य जिणवयणं ॥२॥" अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त, अत उक्तम्-'गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं' अपर्याप्ताद्धाऽपगमे च शेषकालःपर्याप्ताद्धा, तत उक्तं पर्याप्तसूत्रे-गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीससागरोवमाइं अंतोमुहुत्तूणाई" एतच पृथिव्यविभागेन चिन्तितं, सम्प्रति पृथिवीविभागेन चिन्तयति-रयणप्पभापुढविनेरइयाणं भंते !' इत्यादि सुगम, शेषमपि सुगममापदपरिसमासः॥ १ नारकदेवाः तिर्यग्मनुष्या गर्भजा येऽसंख्यवर्षायुषः । एतेऽपर्याप्ता उपपाते चैव बोद्धव्याः ॥ १॥ शेषाश्च तिर्यग्मनुष्या लब्धि प्राप्योपपातकाले च । द्विधातोऽपि च भक्तव्याः पर्याप्ता इतरे च जिनवचनात् ॥२॥ Jain Educati o nal For Personal & Private Use Only Tww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy