SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- दस अप्पाबहुगा तिरिक्खजोणियाणमिति सुगम, नवरमिहेमे पूर्वाचार्यप्रदर्शिते सङ्घहणिगाथे-“ओहिय पणिदि११७लेश्यायाः मल संमुच्छिमा २ य गम्भे ३ तिरिक्खइत्थीओ ४ । संमुच्छगन्मतिरिया ५ मुच्छतिरिक्खी य ६गम्भंमि ७॥१॥ सम्मुय० वृत्ती. च्छिमगब्भ इत्थी८पणिदितिरिगित्थीया ९ य ओहित्थी १० । दस अप्पबहुगभेया तिरियाणं होंति नायचा ॥२॥" यथा तिरश्चामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणा॥३४९॥ मनन्तत्वाभावात् , तदभावे काउलेसा अणंतगुणा इति पदासम्भवात् । अधुना देवविषयमल्पबहुत्वमाह-एएसिणं भंते ! देवाण'मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेवलोकेष्वेव तेषां सद्भावात् , तेभ्यः पनलेश्याः असङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पदेवेषु पद्मले श्याभावात् ,तेषां च लान्तकादिदेवेभ्योऽसङ्ख्यातगुणत्वात् , तेभ्यः कापोतलेश्याः असङ्ख्येयगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसङ्ख्येयगुणेषु कापोतलेश्यासद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः,प्रभूततराणां भवनपतिव्यन्तराणां तस्याः सम्भवात् ,तेभ्योऽपि कृष्णलेश्या विशेषाधिकाःप्रभूततमानां तेषां कृष्णलेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याभावात्॥अधुना देवीविषयं सूत्रमाह-एएसिणं भंते ! देवीण'मि ॥३४९॥ IS|| त्यादि देव्यश्च सौधर्मशानान्ता एव न परत इति तासां चतस्र एव लेश्यास्ततस्तविषयमेवाल्पबहुत्वमभिधित्सुना 'जाव तेउलेस्साण य' इत्युक्तं सर्वस्तोका देव्यः कापोतलेश्याः कतिपयानां भवनपतिव्यन्तरदेवीनां कापोतले स्रeeeeeeeeeeeee Zeecteराटseeseaesesee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy