SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या मलय० वृत्ती. ॥१२३॥ इआ अपजत्तगा विसेसाहिया वणस्सइकाइआ पज्जत्तगा संखेज्जगुणा सकाइया पज्जत्तगा विसेसाहिआ सकाइया ३ अल्पविसेसाहिया ॥ (सू० ५९) बहुत्वपदे सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् , तेषा च शेषकायापेक्षया अल्पत्वात् , तेभ्यस्ते-18 कायाल्प जःकायिका असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतास व०सू.५९ येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयलोकाकाशप्रदेशमानत्वात् , तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सकायिका विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । उक्तमौधिकानामल्पबहुत्वम्, इदानीमतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि सुगम ॥ सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते ! सकाइयाणं' इत्यादि सुगम, साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येक पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि णं भंते ! सकाइयाणं पजत्तापजत्ताणं' इत्यादि सुगमम् ॥ सम्प्रत्येतेषामेव सकायिकादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-'एएसिणं भंते ! सकाइयाणं' इत्यादि, सर्वेस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिका एवापर्याप्तका असङ्ख्येयगुणाः, द्वीन्द्रियादीनामपर्याप्तानां पर्याप्तद्वीन्द्रिया Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy